Śrīkoṣa
Chapter 19

Verse 19.10

द्रावयीत मुदं तस्मात् मुद्रा तल्लक्षणं शृणु ।
बद्धायास्तु बहिर्मुष्ट्या ऋजुमङ्गुष्ठमायतम् ॥ १९।१० ॥