Śrīkoṣa
Chapter 3

Verse 3.11

मधुको लोहितश्चैव स्वन्दनस्वन्दकस्तथा ।
तुम्बकं चैव शामल्यं शालवृक्षस्तथैव च ॥ ३।११ ॥