Śrīkoṣa
Chapter 19

Verse 19.18

करेण दक्षिणं स्पृष्ट्वा भ्रामयेद्दीपमुद्रिका ।
ललाटे हृदि वा सम्यक् सम्पुटो ऽञ्जलिरूर्ध्वगः ॥ १९।१८ ॥