Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 19
Verse 19.18
Previous
Next
Original
करेण दक्षिणं स्पृष्ट्वा भ्रामयेद्दीपमुद्रिका ।
ललाटे हृदि वा सम्यक् सम्पुटो ऽञ्जलिरूर्ध्वगः ॥ १९।१८ ॥
Previous Verse
Next Verse