Śrīkoṣa
Chapter 19

Verse 19.19

नाम्ना मुद्रेयं विज्ञेया प्रणामे ऽञ्जलिमुद्रिका ।
उक्तानामिह वान्येष्वप्यनुक्तानां प्रयत्नतः ॥ १९।१९ ॥