Śrīkoṣa
Chapter 19

Verse 19.22

यः करोति स्वरक्षां च दीर्घमायुर्यशस्करम् ।
सुखमैश्वर्यबलतां कल्प्यतां च लभेत् पराम् ॥ १९।२२ ॥