Śrīkoṣa
Chapter 19

Verse 19.23

विद्या हि विविधां श्रेष्ठां भुक्तिमुक्तिस्तथैव च ।
राष्ट्रो यस्योदितानां तु विद्यानामेकया मुने ॥ १९।२३ ॥