Śrīkoṣa
Chapter 3

Verse 3.12

असनो वकुलश्चैव शिरीषामलकस्तथा ।
सर्वे च याज्ञिका वृक्षाः प्रतिमार्थमुदाहृताः ॥ ३।१२ ॥