Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 19
Verse 19.29
Previous
Next
Original
मूर्तिमन्त्रैरशक्तो वा स्वद्रव्यैरर्चनादिकान् ।
कारयीत मुनिश्रेष्ठ साधकेन यथाविधि ॥ १९।२९ ॥
सफलं सुकृतं प्राप्य विष्णुसारूप्यमृच्छति ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [अङ्गन्यासादि- विधिर्नाम] एकोनविंशो ऽध्यायः ॥
Previous Verse
Next Verse