Śrīkoṣa
Chapter 20

Verse 20.2

पूते मनोरमे देशे वने पुण्यतमे ऽपि वा ।
तीर्थे वा क्षेत्रवर्ये वा ग्रामे वा नगरे ऽपि वा ॥ २०।२ ॥