Śrīkoṣa
Chapter 20

Verse 20.3

खर्वटे खेटके वापि पत्तने वा तटे तटे(?) ।
महाग्रामे विशेषेण पश्चिमे मध्यमे ऽपि वा ॥ २०।३ ॥