Śrīkoṣa
Chapter 3

Verse 3.13

सारवन्तश्च ये चान्ये कृमिकीटविवर्जिताः ।
दग्धो ऽग्निना स्वयं शुष्कः पतितश्च स्वयं तथा ॥ ३।१३ ॥