Śrīkoṣa
Chapter 20

Verse 20.8

आत्मर्थे फलकायां वा पटे वालिख्य यत्नतः ।
पूर्वोक्तलक्षणोपेतं प्रतिष्ठायाः क्रमेण च ॥ २०।८ ॥