Śrīkoṣa
Chapter 20

Verse 20.11

माणिक्कमिति रत्नानि नव तेषां यथाक्रमम् ।
कालं वक्ष्ये तथार्चायाः प्रातर्मध्याह्न एव च ॥ २०।११ ॥