Śrīkoṣa
Chapter 3

Verse 3.14

तथा चाशनिनार् दधः स्फुटितो भिन्न एव च ।
दक्षिणप्रवणश्चैव वर्जिता अन्यदेशजाः ॥ ३।१४ ॥