Śrīkoṣa
Chapter 20

Verse 20.16

धूपो दीपो निवेद्यं च मुखवासविसर्जने ।
इति कर्मोत्तमादीनां नाडीकालः प्रवक्ष्यते ॥ २०।१६ ॥