Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.20
Previous
Next
Original
समुद्रगामिन्यो वापि ह्रदे नद्यां जलादिषु ।
तटाके निर्झरे वापि स्नानं कुर्वीत साधकः ॥ २०।२० ॥
Previous Verse
Next Verse