Śrīkoṣa
Chapter 20

Verse 20.21

ब्राह्मे मुहूर्ते चोत्थाय धर्ममोक्षार्थचिन्तकः ।
प्रागुदग्दिशमासाद्य साधकः स्नानमाचरेत् ॥ २०।२१ ॥