Śrīkoṣa
Chapter 20

Verse 20.30

कवाटोद्घाटनं कृत्वा मन्त्रेणाद्येन वा मुने ।
वायुमन्त्रेण वा द्वारं कवाटोद्धाटनं क्रमात् ॥ २०।३० ॥