Śrīkoṣa
Chapter 20

Verse 20.33

सूत्रस्य दक्षिणे पार्श्वे उत्तराभिमुखः स्वयम् ।
समे शुचौ प्रदेशे तु कृष्णाजिनकुशास्तरे ॥ २०।३३ ॥