Śrīkoṣa
Chapter 3

Verse 3.16

नान्यत्र प्रतिमां कुर्यात् क्रिया भवति निष्फला ।
शिलादार्वोस्तु वक्ष्यामि अधिवासबलिक्रमम् ॥ ३।१६ ॥