Śrīkoṣa
Chapter 20

Verse 20.36

एवं कृत्वा तु दिग्बन्धं प्राणायाममथारभेत् ।
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ॥ २०।३६ ॥