Śrīkoṣa
Chapter 20

Verse 20.38

अभ्यासो ऽष्टाक्षरस्यैकः प्राणायामः स मध्यमः ।
प्राणो वायुः शरीरस्थः तस्यायामो निरोधकः ॥ २०।३८ ॥