Śrīkoṣa
Chapter 20

Verse 20.40

क्रियते चाङ्गुलिस्फोटः सा(?)मात्रा परिकीर्तितः ।
तथा द्वादशमात्राभिः पूरकं क्रियते क्रमात् ॥ २०।४० ॥