Śrīkoṣa
Chapter 20

Verse 20.43

प्राणायामत्रयं कृत्वा पञ्च वा सप्त वाथवा ।
प्राणायामं प्रकुर्वीत प्राणायामविदां वर ॥ २०।४३ ॥