Śrīkoṣa
Chapter 20

Verse 20.44

ततस्तु कायशुद्ध्यर्थं वर्णं धूम्रादि विन्यसेत् ।
शब्दःस्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ॥ २०।४४ ॥