Śrīkoṣa
Chapter 20

Verse 20.47

क्षौमं हृत्पद्ममध्यस्थं बीजं तेजोमयं स्मरेत् ।
अथोर्ध्वतिर्यगाभिश्च ज्वालाभिः कल्मषं दहेत् ॥ २०।४७ ॥