Śrīkoṣa
Chapter 20

Verse 20.48

शशाङ्काकृतिवद्धायन्नम्बरस्थं सुधाम्बुधिम् ।
हृत्पद्मव्यापिभिर्देहं स्वकर्म भ्रामयेत् सुधीः ॥ २०।४८ ॥