Śrīkoṣa
Chapter 20

Verse 20.55

ऊर्ध्वपुण्ड्रं लिखेद्विद्वाननामिक्या तु साधकः ।
द्वादश (-शैः ?) द्वादशैर्मासैर्नामभिर्वा विशुद्धये ॥ २०।५५ ॥