Śrīkoṣa
Chapter 20

Verse 20.58

साधकःसिद्धसर्वाङ्गः सुभगो रोगवर्जितः ।
कुष्ठापस्माररहितो द्वारपूजां समाचरेत् ॥ २०।५८ ॥