Śrīkoṣa
Chapter 20

Verse 20.59

चण्डप्रचण्डगरुडाः चतुर्थ्यन्तं नमो ऽन्तकम् ।
दक्षिणोत्तरपूर्वे तु(-पूर्वेषु?) द्वारे च प्रणवैः सह ॥ २०।५९ ॥