Śrīkoṣa
Chapter 20

Verse 20.61

अथवा द्वारपूजायाः क्रमं शृणु महामुने ।
चण्डादीन् पूर्ववत् पूज्य चक्रादिरहितेन तु ॥ २०।६१ ॥