Śrīkoṣa
Chapter 20

Verse 20.62

धातारं पूजयेद्वामे विधातारं तु दक्षिणे ।
सूत्रस्य दक्षिणे स्थित्वा आचार्यो मन्त्रवितमः ॥ २०।६२ ॥