Śrīkoṣa
Chapter 20

Verse 20.63

अधोभागे तु भूमिः स्यादुपर्यङ्गं पूजयेच्छ्रियम् ।
दुर्गा गणपती चैव कवाटस्थौ प्रपूजयेत् ॥ २०।६३ ॥