Śrīkoṣa
Chapter 20

Verse 20.64

शङ्गपद्मनिधी चैव शाखयोर्मूलदेशतः ।
गङ्गां च यमुनां चैव कवाटाधारके न्यसेत् ॥ २०।६४ ॥