Śrīkoṣa
Chapter 3

Verse 3.19

तत्र विष्णुं समावाह्य रविमध्यगतं हरिम् ।
सूक्तेन पुरुषेणैव पूजयेत् पुरुषोत्तमम् ॥ ३।१९ ॥