Śrīkoṣa
Chapter 20

Verse 20.66

अथ चण्डं प्रचण्डं च गरुडान्तं(-डं च?)समर्चयेत् ।
प्रणवादि स्ननाम्ना च मन्त्रमित्यभिधीयते ॥ २०।६६ ॥