Śrīkoṣa
Chapter 20

Verse 20.68

प्रणवादिस्वनाम्ना च पूजयेदिह नारद ।
एवं सङ्क्षेपतः प्रोक्तः द्वारपूजाविधिक्रमः ॥ २०।६८ ॥