Śrīkoṣa
Chapter 20

Verse 20.69

कांस्यघण्टाध्वनिं कृत्वा द्वारमाच्छाद्य वाससा ।
प्रविशेद्देवपार्श्वे तु साधकः संयतेन्द्रियः ॥ २०।६९ ॥