Śrīkoṣa
Chapter 20

Verse 20.72

आधारः प्रणवो ज्ञेयः शक्तिर्वागीश्वरी तथा ।
कन्दं च पृथिवीं स्मृत्य(-त्वा?)नालमाकाशरूपकम् ॥ २०।७२ ॥