Śrīkoṣa
Chapter 20

Verse 20.75

आधारं प्रथमं न्यस्य शक्तिं चैव ततः परम् ।
शक्त्योपरि न्यसेद्धीमान् कन्दं चैव महामुने ॥ २०।७५ ॥