Śrīkoṣa
Chapter 20

Verse 20.77

धर्मादीनां तु तन्मध्ये पद्मं श्वेताष्टपत्रकम् ।
धर्मं ज्ञानं च वैराग्यं ऐश्वर्यं च चतुष्टयम् ॥ २०।७७ ॥