Śrīkoṣa
Chapter 20

Verse 20.79

अधर्माज्ञान (-ना?) वैराग्यानैश्वर्यं च चतुष्टयम् ।
विन्यसेच्च चतुर्दिक्षु पूर्वादिषु यथाक्रमम् ॥ २०।७९ ॥