Śrīkoṣa
Chapter 20

Verse 20.83

आयुधानि च सर्वेषां यथावद्वक्तुमर्हसि ।
विष्वक्सेनः---
शृणु नारद तत्त्वज्ञ विष्णुपादपरायण ॥ २०।८३ ॥