Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.87
Previous
Next
Original
नीलोत्पलदलप्रख्यं शङ्कचक्रगदाधरम् ।
ज्ञानमूर्तिरिति ख्यातं वैराग्यस्य वदाम्यहम् ॥ २०।८७ ॥
Previous Verse
Next Verse