Śrīkoṣa
Chapter 20

Verse 20.94

इत्थं हरस्य रूपं तु देवर्षे विद्धि नारद ।
एवं सङ्क्षेपतः प्रोक्तं धर्मज्ञानादिरूपकम् ॥ २०।९४ ॥