Śrīkoṣa
Chapter 20

Verse 20.104

अन्यथा कल्पयेन्मोहात् आधारादिनिरूपकम्(?) ।
तत्पूजा निष्फला याति ग्रामस्याग्निभयं भवेत् ॥ २०।१०४ ॥