Śrīkoṣa
Chapter 20

Verse 20.109

तामसं राजसं चैव सात्विकं च यथाक्रमम् ।
तामसं कृष्णरूपं तु राजसं रक्तरूपकम् ॥ २०।१०९ ॥