Śrīkoṣa
Chapter 20

Verse 20.114

शक्तिन्यासं द्वितीये तु कन्दन्यासमतः परम् ।
नालमाकाशरूपं स्यात्तमोवर्णं चतुर्थकम् ॥ २०।११४ ॥