Śrīkoṣa
Chapter 20

Verse 20.120

एतत् पद्मासनं प्रोक्तं त्रिदशैः पूजितं सदा ।
तत्रोपरि न्यसेत् पश्चात् मण्डलार्कादि नारद ॥ २०।१२० ॥