Śrīkoṣa
Chapter 20

Verse 20.122

एवं सङ्क्षेपतः प्रोक्त आसनस्य क्रमो मया ।
आसनस्यार्चनं वक्ष्ये सङ्क्षेपाद्विधिपूर्वकम् ॥ २०।१२२ ॥